21분의 타라 진언 염송

21 Taras
21 Taras
21 Tara’s Mantra

The 21 Taras include well-known Taras, such as Green Tara (number 9), Kurukulla (Tara 5), Ushnisha Vijaya (Tara 4), Heroic Tara (Tara 1), Black Tara Who Destroys Evil (7), Vasudhara Yellow Tara Who Brings Prosperity (11).


The praises in Sanskrit (hard subbed for chant-along), are:


Om namo bhagavatyai āryaśrī ekaviṃśati tārāyai
namas tāre ture vīre tuttāre bhayanāśiniture sarvārthade tāre
svāhā kāre namo’stute


1st Tara: Swift Lady of Glory

namas tāre ture
vīrekṣaṇa dyuti nibhekṣaṇe
trailokya nātha vaktrābja
vikasat kesarodbhave


2nd Tara: Lady of Supreme Peace

namaḥ śata śarac
candrasampūrṇa paṭalāna
netārā sahasra nikara
prahasa tkiraṇojjvale


3rd Tara: Lady of Golden Yellow Color

namaḥ kanaka nīlābja-pāṇi
padma vibhūṣitedāna
vīrya tapaḥ śānti
titik ṣādhyāna gocare


4th Tara: Lady of Complete Victory, Embodying All Positive Qualities


namas tathāgatoṣṇīṣa
vijayānanta cāriṇia
śeṣa pāramitā prāpta
jina putra niṣevite


5th Tara: She Who Proclaims the Sound of Hum

namas tuttāra huṅkā
rapūritāśā digantare
saptaloka kramākrānt
niḥśeṣākarṣaṇa kṣame


6th Tara: She Who Is Completely Victorious Over the Three Worlds


namaḥ śakrā nala brahma
marud viśveśvar ārcite,
bhūta vetāla gandharva
gaṇayakṣa puraskṛte


7th Tara: She Who Conquers Others

namas triḍiti phaṭ kāra
parayantra pramardini
pratyālīḍha padanyāseśikhi jvālā kulojjvale


8th Tara: She Who Conquers Maras and Enemies

namas ture mahā
ghore māra vīra vinā
śinibhṛkuṭī kṛta vaktrā bjasarva śatru niṣūdini


9th Tara: She Who Protects from All Fears

namas trīratna mudrāṅka
hṛdayāṅguli vibhūṣite
bhūṣitā śeṣa dik cakra
nikara-sva-karākule


10th Tara: She Who Brings Maras and the World Under Her Power


namaḥ pramuditod
dīptamukuṭā kṣipta
mālinihasat prahasat
tuttāre māra loka vaśaṅkari


11th Tara: She Who Eradicates Poverty

namaḥ samasta bhūpāla
patal ākarṣaṇa kṣame
calada bhṛkuṭi hūṃ
kārasarvāpada vimocini


12th Tara: She Who Grants All That Is Auspicious


namaḥ śīkhaṇḍa-khaṇḍendu
mukuṭā bharaṇoj-jvale
amitābha-jaṭā-bhāra
bhāsvara-kiraṇa-dhruve


13th Tara: She Who Blazes Like Fire


namaḥ kalpānta huta
bhugajvālā mālāntara
sthiteālīḍha muditā baddha
ripu cakra vināśini


14th Tara: She Who Is Frowning Wrathfully


namaḥ karatalā ghāta
ćaraṇa hatabhūtale
bhṛkuṭī kṛta hūṃ
kārasapta pātāla bhedini


15th Tara: She of Supreme Peacefulness


namaḥ śive śubhe śānte
śānta nirvāṇa gocare,
svāhā praṇava saṃyukte
mahā pātaka nāśini


16th Tara: Tara Who Arises from the HUM of Intrinsic Awareness


namaḥ pramuditā
baddharipu-gātra prabhe
dinida śākṣara pada-nyāse
vidyā-hūṃkāra-dīpite


17th Tara: She Who Causes the Three Realms to Tremble


namas ture pāda
ghāta hūṃ kārā
kāra bījitemeru mandharva
vindhyaścabhuvana trayacālini


18th Tara: She Who Neutralizes Poison


namaḥ sure śarākāra
hariṇāṅka kara sthitetārā
dvirukta phaṭkāra
aśeṣa viṣa nāśini


19th Tara: She Who Alleviates All Suffering


namaḥ sura gaṇā
dhyakṣasura kinnara
sevite ābaddha muditā
bhogakari duḥ svapna nāśini


20th Tara: She Who Removes Pestilence


namaś candrārka sampūrṇa
nayana dyuti bhāsvare
hara dvirukta tut-tāre
viṣama jvara nāśini


21st Tara: She Who Completely Perfects All Enlightened Activities


nama stritat tvavi
nyāseśiva-śakti saman
vitegraha vetāla yakṣa
gaṇanāśini pravare ture